Declension table of ?sakalaṅka

Deva

NeuterSingularDualPlural
Nominativesakalaṅkam sakalaṅke sakalaṅkāni
Vocativesakalaṅka sakalaṅke sakalaṅkāni
Accusativesakalaṅkam sakalaṅke sakalaṅkāni
Instrumentalsakalaṅkena sakalaṅkābhyām sakalaṅkaiḥ
Dativesakalaṅkāya sakalaṅkābhyām sakalaṅkebhyaḥ
Ablativesakalaṅkāt sakalaṅkābhyām sakalaṅkebhyaḥ
Genitivesakalaṅkasya sakalaṅkayoḥ sakalaṅkānām
Locativesakalaṅke sakalaṅkayoḥ sakalaṅkeṣu

Compound sakalaṅka -

Adverb -sakalaṅkam -sakalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria