Declension table of ?sakalārthaśāstrasāra

Deva

NeuterSingularDualPlural
Nominativesakalārthaśāstrasāram sakalārthaśāstrasāre sakalārthaśāstrasārāṇi
Vocativesakalārthaśāstrasāra sakalārthaśāstrasāre sakalārthaśāstrasārāṇi
Accusativesakalārthaśāstrasāram sakalārthaśāstrasāre sakalārthaśāstrasārāṇi
Instrumentalsakalārthaśāstrasāreṇa sakalārthaśāstrasārābhyām sakalārthaśāstrasāraiḥ
Dativesakalārthaśāstrasārāya sakalārthaśāstrasārābhyām sakalārthaśāstrasārebhyaḥ
Ablativesakalārthaśāstrasārāt sakalārthaśāstrasārābhyām sakalārthaśāstrasārebhyaḥ
Genitivesakalārthaśāstrasārasya sakalārthaśāstrasārayoḥ sakalārthaśāstrasārāṇām
Locativesakalārthaśāstrasāre sakalārthaśāstrasārayoḥ sakalārthaśāstrasāreṣu

Compound sakalārthaśāstrasāra -

Adverb -sakalārthaśāstrasāram -sakalārthaśāstrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria