Declension table of ?sakalārṇamaya

Deva

NeuterSingularDualPlural
Nominativesakalārṇamayam sakalārṇamaye sakalārṇamayāni
Vocativesakalārṇamaya sakalārṇamaye sakalārṇamayāni
Accusativesakalārṇamayam sakalārṇamaye sakalārṇamayāni
Instrumentalsakalārṇamayena sakalārṇamayābhyām sakalārṇamayaiḥ
Dativesakalārṇamayāya sakalārṇamayābhyām sakalārṇamayebhyaḥ
Ablativesakalārṇamayāt sakalārṇamayābhyām sakalārṇamayebhyaḥ
Genitivesakalārṇamayasya sakalārṇamayayoḥ sakalārṇamayānām
Locativesakalārṇamaye sakalārṇamayayoḥ sakalārṇamayeṣu

Compound sakalārṇamaya -

Adverb -sakalārṇamayam -sakalārṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria