Declension table of ?sakātara

Deva

NeuterSingularDualPlural
Nominativesakātaram sakātare sakātarāṇi
Vocativesakātara sakātare sakātarāṇi
Accusativesakātaram sakātare sakātarāṇi
Instrumentalsakātareṇa sakātarābhyām sakātaraiḥ
Dativesakātarāya sakātarābhyām sakātarebhyaḥ
Ablativesakātarāt sakātarābhyām sakātarebhyaḥ
Genitivesakātarasya sakātarayoḥ sakātarāṇām
Locativesakātare sakātarayoḥ sakātareṣu

Compound sakātara -

Adverb -sakātaram -sakātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria