Declension table of ?sakāraṇa

Deva

NeuterSingularDualPlural
Nominativesakāraṇam sakāraṇe sakāraṇāni
Vocativesakāraṇa sakāraṇe sakāraṇāni
Accusativesakāraṇam sakāraṇe sakāraṇāni
Instrumentalsakāraṇena sakāraṇābhyām sakāraṇaiḥ
Dativesakāraṇāya sakāraṇābhyām sakāraṇebhyaḥ
Ablativesakāraṇāt sakāraṇābhyām sakāraṇebhyaḥ
Genitivesakāraṇasya sakāraṇayoḥ sakāraṇānām
Locativesakāraṇe sakāraṇayoḥ sakāraṇeṣu

Compound sakāraṇa -

Adverb -sakāraṇam -sakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria