Declension table of sakāra

Deva

NeuterSingularDualPlural
Nominativesakāram sakāre sakārāṇi
Vocativesakāra sakāre sakārāṇi
Accusativesakāram sakāre sakārāṇi
Instrumentalsakāreṇa sakārābhyām sakāraiḥ
Dativesakārāya sakārābhyām sakārebhyaḥ
Ablativesakārāt sakārābhyām sakārebhyaḥ
Genitivesakārasya sakārayoḥ sakārāṇām
Locativesakāre sakārayoḥ sakāreṣu

Compound sakāra -

Adverb -sakāram -sakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria