Declension table of sakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativesakaṇṭakaḥ sakaṇṭakau sakaṇṭakāḥ
Vocativesakaṇṭaka sakaṇṭakau sakaṇṭakāḥ
Accusativesakaṇṭakam sakaṇṭakau sakaṇṭakān
Instrumentalsakaṇṭakena sakaṇṭakābhyām sakaṇṭakaiḥ sakaṇṭakebhiḥ
Dativesakaṇṭakāya sakaṇṭakābhyām sakaṇṭakebhyaḥ
Ablativesakaṇṭakāt sakaṇṭakābhyām sakaṇṭakebhyaḥ
Genitivesakaṇṭakasya sakaṇṭakayoḥ sakaṇṭakānām
Locativesakaṇṭake sakaṇṭakayoḥ sakaṇṭakeṣu

Compound sakaṇṭaka -

Adverb -sakaṇṭakam -sakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria