Declension table of ?sakṣit

Deva

NeuterSingularDualPlural
Nominativesakṣit sakṣitī sakṣinti
Vocativesakṣit sakṣitī sakṣinti
Accusativesakṣit sakṣitī sakṣinti
Instrumentalsakṣitā sakṣidbhyām sakṣidbhiḥ
Dativesakṣite sakṣidbhyām sakṣidbhyaḥ
Ablativesakṣitaḥ sakṣidbhyām sakṣidbhyaḥ
Genitivesakṣitaḥ sakṣitoḥ sakṣitām
Locativesakṣiti sakṣitoḥ sakṣitsu

Compound sakṣit -

Adverb -sakṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria