Declension table of ?sakṣīradṛti

Deva

MasculineSingularDualPlural
Nominativesakṣīradṛtiḥ sakṣīradṛtī sakṣīradṛtayaḥ
Vocativesakṣīradṛte sakṣīradṛtī sakṣīradṛtayaḥ
Accusativesakṣīradṛtim sakṣīradṛtī sakṣīradṛtīn
Instrumentalsakṣīradṛtinā sakṣīradṛtibhyām sakṣīradṛtibhiḥ
Dativesakṣīradṛtaye sakṣīradṛtibhyām sakṣīradṛtibhyaḥ
Ablativesakṣīradṛteḥ sakṣīradṛtibhyām sakṣīradṛtibhyaḥ
Genitivesakṣīradṛteḥ sakṣīradṛtyoḥ sakṣīradṛtīnām
Locativesakṣīradṛtau sakṣīradṛtyoḥ sakṣīradṛtiṣu

Compound sakṣīradṛti -

Adverb -sakṣīradṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria