Declension table of ?sajvara

Deva

NeuterSingularDualPlural
Nominativesajvaram sajvare sajvarāṇi
Vocativesajvara sajvare sajvarāṇi
Accusativesajvaram sajvare sajvarāṇi
Instrumentalsajvareṇa sajvarābhyām sajvaraiḥ
Dativesajvarāya sajvarābhyām sajvarebhyaḥ
Ablativesajvarāt sajvarābhyām sajvarebhyaḥ
Genitivesajvarasya sajvarayoḥ sajvarāṇām
Locativesajvare sajvarayoḥ sajvareṣu

Compound sajvara -

Adverb -sajvaram -sajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria