Declension table of ?sajjīkṛta

Deva

NeuterSingularDualPlural
Nominativesajjīkṛtam sajjīkṛte sajjīkṛtāni
Vocativesajjīkṛta sajjīkṛte sajjīkṛtāni
Accusativesajjīkṛtam sajjīkṛte sajjīkṛtāni
Instrumentalsajjīkṛtena sajjīkṛtābhyām sajjīkṛtaiḥ
Dativesajjīkṛtāya sajjīkṛtābhyām sajjīkṛtebhyaḥ
Ablativesajjīkṛtāt sajjīkṛtābhyām sajjīkṛtebhyaḥ
Genitivesajjīkṛtasya sajjīkṛtayoḥ sajjīkṛtānām
Locativesajjīkṛte sajjīkṛtayoḥ sajjīkṛteṣu

Compound sajjīkṛta -

Adverb -sajjīkṛtam -sajjīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria