Declension table of ?sajjīkṛta

Deva

MasculineSingularDualPlural
Nominativesajjīkṛtaḥ sajjīkṛtau sajjīkṛtāḥ
Vocativesajjīkṛta sajjīkṛtau sajjīkṛtāḥ
Accusativesajjīkṛtam sajjīkṛtau sajjīkṛtān
Instrumentalsajjīkṛtena sajjīkṛtābhyām sajjīkṛtaiḥ sajjīkṛtebhiḥ
Dativesajjīkṛtāya sajjīkṛtābhyām sajjīkṛtebhyaḥ
Ablativesajjīkṛtāt sajjīkṛtābhyām sajjīkṛtebhyaḥ
Genitivesajjīkṛtasya sajjīkṛtayoḥ sajjīkṛtānām
Locativesajjīkṛte sajjīkṛtayoḥ sajjīkṛteṣu

Compound sajjīkṛta -

Adverb -sajjīkṛtam -sajjīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria