Declension table of ?sajjanavallabhā

Deva

FeminineSingularDualPlural
Nominativesajjanavallabhā sajjanavallabhe sajjanavallabhāḥ
Vocativesajjanavallabhe sajjanavallabhe sajjanavallabhāḥ
Accusativesajjanavallabhām sajjanavallabhe sajjanavallabhāḥ
Instrumentalsajjanavallabhayā sajjanavallabhābhyām sajjanavallabhābhiḥ
Dativesajjanavallabhāyai sajjanavallabhābhyām sajjanavallabhābhyaḥ
Ablativesajjanavallabhāyāḥ sajjanavallabhābhyām sajjanavallabhābhyaḥ
Genitivesajjanavallabhāyāḥ sajjanavallabhayoḥ sajjanavallabhānām
Locativesajjanavallabhāyām sajjanavallabhayoḥ sajjanavallabhāsu

Adverb -sajjanavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria