Declension table of ?sajjanavallabha

Deva

MasculineSingularDualPlural
Nominativesajjanavallabhaḥ sajjanavallabhau sajjanavallabhāḥ
Vocativesajjanavallabha sajjanavallabhau sajjanavallabhāḥ
Accusativesajjanavallabham sajjanavallabhau sajjanavallabhān
Instrumentalsajjanavallabhena sajjanavallabhābhyām sajjanavallabhaiḥ sajjanavallabhebhiḥ
Dativesajjanavallabhāya sajjanavallabhābhyām sajjanavallabhebhyaḥ
Ablativesajjanavallabhāt sajjanavallabhābhyām sajjanavallabhebhyaḥ
Genitivesajjanavallabhasya sajjanavallabhayoḥ sajjanavallabhānām
Locativesajjanavallabhe sajjanavallabhayoḥ sajjanavallabheṣu

Compound sajjanavallabha -

Adverb -sajjanavallabham -sajjanavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria