Declension table of ?sajjanagarhitā

Deva

FeminineSingularDualPlural
Nominativesajjanagarhitā sajjanagarhite sajjanagarhitāḥ
Vocativesajjanagarhite sajjanagarhite sajjanagarhitāḥ
Accusativesajjanagarhitām sajjanagarhite sajjanagarhitāḥ
Instrumentalsajjanagarhitayā sajjanagarhitābhyām sajjanagarhitābhiḥ
Dativesajjanagarhitāyai sajjanagarhitābhyām sajjanagarhitābhyaḥ
Ablativesajjanagarhitāyāḥ sajjanagarhitābhyām sajjanagarhitābhyaḥ
Genitivesajjanagarhitāyāḥ sajjanagarhitayoḥ sajjanagarhitānām
Locativesajjanagarhitāyām sajjanagarhitayoḥ sajjanagarhitāsu

Adverb -sajjanagarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria