Declension table of ?sajitvan

Deva

NeuterSingularDualPlural
Nominativesajitva sajitvnī sajitvanī sajitvāni
Vocativesajitvan sajitva sajitvnī sajitvanī sajitvāni
Accusativesajitva sajitvnī sajitvanī sajitvāni
Instrumentalsajitvanā sajitvabhyām sajitvabhiḥ
Dativesajitvane sajitvabhyām sajitvabhyaḥ
Ablativesajitvanaḥ sajitvabhyām sajitvabhyaḥ
Genitivesajitvanaḥ sajitvanoḥ sajitvanām
Locativesajitvani sajitvanoḥ sajitvasu

Compound sajitva -

Adverb -sajitva -sajitvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria