Declension table of ?sajāgara

Deva

NeuterSingularDualPlural
Nominativesajāgaram sajāgare sajāgarāṇi
Vocativesajāgara sajāgare sajāgarāṇi
Accusativesajāgaram sajāgare sajāgarāṇi
Instrumentalsajāgareṇa sajāgarābhyām sajāgaraiḥ
Dativesajāgarāya sajāgarābhyām sajāgarebhyaḥ
Ablativesajāgarāt sajāgarābhyām sajāgarebhyaḥ
Genitivesajāgarasya sajāgarayoḥ sajāgarāṇām
Locativesajāgare sajāgarayoḥ sajāgareṣu

Compound sajāgara -

Adverb -sajāgaram -sajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria