Declension table of ?sahottha

Deva

NeuterSingularDualPlural
Nominativesahottham sahotthe sahotthāni
Vocativesahottha sahotthe sahotthāni
Accusativesahottham sahotthe sahotthāni
Instrumentalsahotthena sahotthābhyām sahotthaiḥ
Dativesahotthāya sahotthābhyām sahotthebhyaḥ
Ablativesahotthāt sahotthābhyām sahotthebhyaḥ
Genitivesahotthasya sahotthayoḥ sahotthānām
Locativesahotthe sahotthayoḥ sahottheṣu

Compound sahottha -

Adverb -sahottham -sahotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria