Declension table of ?sahobhari

Deva

MasculineSingularDualPlural
Nominativesahobhariḥ sahobharī sahobharayaḥ
Vocativesahobhare sahobharī sahobharayaḥ
Accusativesahobharim sahobharī sahobharīn
Instrumentalsahobhariṇā sahobharibhyām sahobharibhiḥ
Dativesahobharaye sahobharibhyām sahobharibhyaḥ
Ablativesahobhareḥ sahobharibhyām sahobharibhyaḥ
Genitivesahobhareḥ sahobharyoḥ sahobharīṇām
Locativesahobharau sahobharyoḥ sahobhariṣu

Compound sahobhari -

Adverb -sahobhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria