Declension table of ?sahetikāra

Deva

NeuterSingularDualPlural
Nominativesahetikāram sahetikāre sahetikārāṇi
Vocativesahetikāra sahetikāre sahetikārāṇi
Accusativesahetikāram sahetikāre sahetikārāṇi
Instrumentalsahetikāreṇa sahetikārābhyām sahetikāraiḥ
Dativesahetikārāya sahetikārābhyām sahetikārebhyaḥ
Ablativesahetikārāt sahetikārābhyām sahetikārebhyaḥ
Genitivesahetikārasya sahetikārayoḥ sahetikārāṇām
Locativesahetikāre sahetikārayoḥ sahetikāreṣu

Compound sahetikāra -

Adverb -sahetikāram -sahetikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria