Declension table of ?sahavāsika

Deva

NeuterSingularDualPlural
Nominativesahavāsikam sahavāsike sahavāsikāni
Vocativesahavāsika sahavāsike sahavāsikāni
Accusativesahavāsikam sahavāsike sahavāsikāni
Instrumentalsahavāsikena sahavāsikābhyām sahavāsikaiḥ
Dativesahavāsikāya sahavāsikābhyām sahavāsikebhyaḥ
Ablativesahavāsikāt sahavāsikābhyām sahavāsikebhyaḥ
Genitivesahavāsikasya sahavāsikayoḥ sahavāsikānām
Locativesahavāsike sahavāsikayoḥ sahavāsikeṣu

Compound sahavāsika -

Adverb -sahavāsikam -sahavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria