Declension table of ?sahavārṣṇeyajīvala

Deva

MasculineSingularDualPlural
Nominativesahavārṣṇeyajīvalaḥ sahavārṣṇeyajīvalau sahavārṣṇeyajīvalāḥ
Vocativesahavārṣṇeyajīvala sahavārṣṇeyajīvalau sahavārṣṇeyajīvalāḥ
Accusativesahavārṣṇeyajīvalam sahavārṣṇeyajīvalau sahavārṣṇeyajīvalān
Instrumentalsahavārṣṇeyajīvalena sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalaiḥ sahavārṣṇeyajīvalebhiḥ
Dativesahavārṣṇeyajīvalāya sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalebhyaḥ
Ablativesahavārṣṇeyajīvalāt sahavārṣṇeyajīvalābhyām sahavārṣṇeyajīvalebhyaḥ
Genitivesahavārṣṇeyajīvalasya sahavārṣṇeyajīvalayoḥ sahavārṣṇeyajīvalānām
Locativesahavārṣṇeyajīvale sahavārṣṇeyajīvalayoḥ sahavārṣṇeyajīvaleṣu

Compound sahavārṣṇeyajīvala -

Adverb -sahavārṣṇeyajīvalam -sahavārṣṇeyajīvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria