Declension table of ?sahavāda

Deva

MasculineSingularDualPlural
Nominativesahavādaḥ sahavādau sahavādāḥ
Vocativesahavāda sahavādau sahavādāḥ
Accusativesahavādam sahavādau sahavādān
Instrumentalsahavādena sahavādābhyām sahavādaiḥ sahavādebhiḥ
Dativesahavādāya sahavādābhyām sahavādebhyaḥ
Ablativesahavādāt sahavādābhyām sahavādebhyaḥ
Genitivesahavādasya sahavādayoḥ sahavādānām
Locativesahavāde sahavādayoḥ sahavādeṣu

Compound sahavāda -

Adverb -sahavādam -sahavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria