Declension table of ?saharṣabha

Deva

NeuterSingularDualPlural
Nominativesaharṣabham saharṣabhe saharṣabhāṇi
Vocativesaharṣabha saharṣabhe saharṣabhāṇi
Accusativesaharṣabham saharṣabhe saharṣabhāṇi
Instrumentalsaharṣabheṇa saharṣabhābhyām saharṣabhaiḥ
Dativesaharṣabhāya saharṣabhābhyām saharṣabhebhyaḥ
Ablativesaharṣabhāt saharṣabhābhyām saharṣabhebhyaḥ
Genitivesaharṣabhasya saharṣabhayoḥ saharṣabhāṇām
Locativesaharṣabhe saharṣabhayoḥ saharṣabheṣu

Compound saharṣabha -

Adverb -saharṣabham -saharṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria