Declension table of ?sahapāṃsukrīḍana

Deva

NeuterSingularDualPlural
Nominativesahapāṃsukrīḍanam sahapāṃsukrīḍane sahapāṃsukrīḍanāni
Vocativesahapāṃsukrīḍana sahapāṃsukrīḍane sahapāṃsukrīḍanāni
Accusativesahapāṃsukrīḍanam sahapāṃsukrīḍane sahapāṃsukrīḍanāni
Instrumentalsahapāṃsukrīḍanena sahapāṃsukrīḍanābhyām sahapāṃsukrīḍanaiḥ
Dativesahapāṃsukrīḍanāya sahapāṃsukrīḍanābhyām sahapāṃsukrīḍanebhyaḥ
Ablativesahapāṃsukrīḍanāt sahapāṃsukrīḍanābhyām sahapāṃsukrīḍanebhyaḥ
Genitivesahapāṃsukrīḍanasya sahapāṃsukrīḍanayoḥ sahapāṃsukrīḍanānām
Locativesahapāṃsukrīḍane sahapāṃsukrīḍanayoḥ sahapāṃsukrīḍaneṣu

Compound sahapāṃsukrīḍana -

Adverb -sahapāṃsukrīḍanam -sahapāṃsukrīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria