Declension table of ?sahamūla

Deva

MasculineSingularDualPlural
Nominativesahamūlaḥ sahamūlau sahamūlāḥ
Vocativesahamūla sahamūlau sahamūlāḥ
Accusativesahamūlam sahamūlau sahamūlān
Instrumentalsahamūlena sahamūlābhyām sahamūlaiḥ sahamūlebhiḥ
Dativesahamūlāya sahamūlābhyām sahamūlebhyaḥ
Ablativesahamūlāt sahamūlābhyām sahamūlebhyaḥ
Genitivesahamūlasya sahamūlayoḥ sahamūlānām
Locativesahamūle sahamūlayoḥ sahamūleṣu

Compound sahamūla -

Adverb -sahamūlam -sahamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria