Declension table of ?sahakāribhāva

Deva

MasculineSingularDualPlural
Nominativesahakāribhāvaḥ sahakāribhāvau sahakāribhāvāḥ
Vocativesahakāribhāva sahakāribhāvau sahakāribhāvāḥ
Accusativesahakāribhāvam sahakāribhāvau sahakāribhāvān
Instrumentalsahakāribhāveṇa sahakāribhāvābhyām sahakāribhāvaiḥ sahakāribhāvebhiḥ
Dativesahakāribhāvāya sahakāribhāvābhyām sahakāribhāvebhyaḥ
Ablativesahakāribhāvāt sahakāribhāvābhyām sahakāribhāvebhyaḥ
Genitivesahakāribhāvasya sahakāribhāvayoḥ sahakāribhāvāṇām
Locativesahakāribhāve sahakāribhāvayoḥ sahakāribhāveṣu

Compound sahakāribhāva -

Adverb -sahakāribhāvam -sahakāribhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria