Declension table of ?sahajoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesahajoṣaṇam sahajoṣaṇe sahajoṣaṇāni
Vocativesahajoṣaṇa sahajoṣaṇe sahajoṣaṇāni
Accusativesahajoṣaṇam sahajoṣaṇe sahajoṣaṇāni
Instrumentalsahajoṣaṇena sahajoṣaṇābhyām sahajoṣaṇaiḥ
Dativesahajoṣaṇāya sahajoṣaṇābhyām sahajoṣaṇebhyaḥ
Ablativesahajoṣaṇāt sahajoṣaṇābhyām sahajoṣaṇebhyaḥ
Genitivesahajoṣaṇasya sahajoṣaṇayoḥ sahajoṣaṇānām
Locativesahajoṣaṇe sahajoṣaṇayoḥ sahajoṣaṇeṣu

Compound sahajoṣaṇa -

Adverb -sahajoṣaṇam -sahajoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria