Declension table of ?sahadharmacaraṇa

Deva

NeuterSingularDualPlural
Nominativesahadharmacaraṇam sahadharmacaraṇe sahadharmacaraṇāni
Vocativesahadharmacaraṇa sahadharmacaraṇe sahadharmacaraṇāni
Accusativesahadharmacaraṇam sahadharmacaraṇe sahadharmacaraṇāni
Instrumentalsahadharmacaraṇena sahadharmacaraṇābhyām sahadharmacaraṇaiḥ
Dativesahadharmacaraṇāya sahadharmacaraṇābhyām sahadharmacaraṇebhyaḥ
Ablativesahadharmacaraṇāt sahadharmacaraṇābhyām sahadharmacaraṇebhyaḥ
Genitivesahadharmacaraṇasya sahadharmacaraṇayoḥ sahadharmacaraṇānām
Locativesahadharmacaraṇe sahadharmacaraṇayoḥ sahadharmacaraṇeṣu

Compound sahadharmacaraṇa -

Adverb -sahadharmacaraṇam -sahadharmacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria