Declension table of ?sahadharmacāriṇī

Deva

FeminineSingularDualPlural
Nominativesahadharmacāriṇī sahadharmacāriṇyau sahadharmacāriṇyaḥ
Vocativesahadharmacāriṇi sahadharmacāriṇyau sahadharmacāriṇyaḥ
Accusativesahadharmacāriṇīm sahadharmacāriṇyau sahadharmacāriṇīḥ
Instrumentalsahadharmacāriṇyā sahadharmacāriṇībhyām sahadharmacāriṇībhiḥ
Dativesahadharmacāriṇyai sahadharmacāriṇībhyām sahadharmacāriṇībhyaḥ
Ablativesahadharmacāriṇyāḥ sahadharmacāriṇībhyām sahadharmacāriṇībhyaḥ
Genitivesahadharmacāriṇyāḥ sahadharmacāriṇyoḥ sahadharmacāriṇīnām
Locativesahadharmacāriṇyām sahadharmacāriṇyoḥ sahadharmacāriṇīṣu

Compound sahadharmacāriṇi - sahadharmacāriṇī -

Adverb -sahadharmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria