Declension table of ?sahacaritatva

Deva

NeuterSingularDualPlural
Nominativesahacaritatvam sahacaritatve sahacaritatvāni
Vocativesahacaritatva sahacaritatve sahacaritatvāni
Accusativesahacaritatvam sahacaritatve sahacaritatvāni
Instrumentalsahacaritatvena sahacaritatvābhyām sahacaritatvaiḥ
Dativesahacaritatvāya sahacaritatvābhyām sahacaritatvebhyaḥ
Ablativesahacaritatvāt sahacaritatvābhyām sahacaritatvebhyaḥ
Genitivesahacaritatvasya sahacaritatvayoḥ sahacaritatvānām
Locativesahacaritatve sahacaritatvayoḥ sahacaritatveṣu

Compound sahacaritatva -

Adverb -sahacaritatvam -sahacaritatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria