Declension table of ?sahacandralalāma

Deva

NeuterSingularDualPlural
Nominativesahacandralalāmam sahacandralalāme sahacandralalāmāni
Vocativesahacandralalāma sahacandralalāme sahacandralalāmāni
Accusativesahacandralalāmam sahacandralalāme sahacandralalāmāni
Instrumentalsahacandralalāmena sahacandralalāmābhyām sahacandralalāmaiḥ
Dativesahacandralalāmāya sahacandralalāmābhyām sahacandralalāmebhyaḥ
Ablativesahacandralalāmāt sahacandralalāmābhyām sahacandralalāmebhyaḥ
Genitivesahacandralalāmasya sahacandralalāmayoḥ sahacandralalāmānām
Locativesahacandralalāme sahacandralalāmayoḥ sahacandralalāmeṣu

Compound sahacandralalāma -

Adverb -sahacandralalāmam -sahacandralalāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria