Declension table of ?sahabhū

Deva

NeuterSingularDualPlural
Nominativesahabhu sahabhunī sahabhūni
Vocativesahabhu sahabhunī sahabhūni
Accusativesahabhu sahabhunī sahabhūni
Instrumentalsahabhunā sahabhubhyām sahabhubhiḥ
Dativesahabhune sahabhubhyām sahabhubhyaḥ
Ablativesahabhunaḥ sahabhubhyām sahabhubhyaḥ
Genitivesahabhunaḥ sahabhunoḥ sahabhūnām
Locativesahabhuni sahabhunoḥ sahabhuṣu

Compound sahabhu -

Adverb -sahabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria