Declension table of ?sahāyana

Deva

NeuterSingularDualPlural
Nominativesahāyanam sahāyane sahāyanāni
Vocativesahāyana sahāyane sahāyanāni
Accusativesahāyanam sahāyane sahāyanāni
Instrumentalsahāyanena sahāyanābhyām sahāyanaiḥ
Dativesahāyanāya sahāyanābhyām sahāyanebhyaḥ
Ablativesahāyanāt sahāyanābhyām sahāyanebhyaḥ
Genitivesahāyanasya sahāyanayoḥ sahāyanānām
Locativesahāyane sahāyanayoḥ sahāyaneṣu

Compound sahāyana -

Adverb -sahāyanam -sahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria