Declension table of ?sahārambha

Deva

NeuterSingularDualPlural
Nominativesahārambham sahārambhe sahārambhāṇi
Vocativesahārambha sahārambhe sahārambhāṇi
Accusativesahārambham sahārambhe sahārambhāṇi
Instrumentalsahārambheṇa sahārambhābhyām sahārambhaiḥ
Dativesahārambhāya sahārambhābhyām sahārambhebhyaḥ
Ablativesahārambhāt sahārambhābhyām sahārambhebhyaḥ
Genitivesahārambhasya sahārambhayoḥ sahārambhāṇām
Locativesahārambhe sahārambhayoḥ sahārambheṣu

Compound sahārambha -

Adverb -sahārambham -sahārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria