Declension table of ?saghṛtā

Deva

FeminineSingularDualPlural
Nominativesaghṛtā saghṛte saghṛtāḥ
Vocativesaghṛte saghṛte saghṛtāḥ
Accusativesaghṛtām saghṛte saghṛtāḥ
Instrumentalsaghṛtayā saghṛtābhyām saghṛtābhiḥ
Dativesaghṛtāyai saghṛtābhyām saghṛtābhyaḥ
Ablativesaghṛtāyāḥ saghṛtābhyām saghṛtābhyaḥ
Genitivesaghṛtāyāḥ saghṛtayoḥ saghṛtānām
Locativesaghṛtāyām saghṛtayoḥ saghṛtāsu

Adverb -saghṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria