Declension table of ?saghṛta

Deva

MasculineSingularDualPlural
Nominativesaghṛtaḥ saghṛtau saghṛtāḥ
Vocativesaghṛta saghṛtau saghṛtāḥ
Accusativesaghṛtam saghṛtau saghṛtān
Instrumentalsaghṛtena saghṛtābhyām saghṛtaiḥ saghṛtebhiḥ
Dativesaghṛtāya saghṛtābhyām saghṛtebhyaḥ
Ablativesaghṛtāt saghṛtābhyām saghṛtebhyaḥ
Genitivesaghṛtasya saghṛtayoḥ saghṛtānām
Locativesaghṛte saghṛtayoḥ saghṛteṣu

Compound saghṛta -

Adverb -saghṛtam -saghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria