Declension table of ?sagarbha

Deva

NeuterSingularDualPlural
Nominativesagarbham sagarbhe sagarbhāṇi
Vocativesagarbha sagarbhe sagarbhāṇi
Accusativesagarbham sagarbhe sagarbhāṇi
Instrumentalsagarbheṇa sagarbhābhyām sagarbhaiḥ
Dativesagarbhāya sagarbhābhyām sagarbhebhyaḥ
Ablativesagarbhāt sagarbhābhyām sagarbhebhyaḥ
Genitivesagarbhasya sagarbhayoḥ sagarbhāṇām
Locativesagarbhe sagarbhayoḥ sagarbheṣu

Compound sagarbha -

Adverb -sagarbham -sagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria