Declension table of ?sagṛha

Deva

MasculineSingularDualPlural
Nominativesagṛhaḥ sagṛhau sagṛhāḥ
Vocativesagṛha sagṛhau sagṛhāḥ
Accusativesagṛham sagṛhau sagṛhān
Instrumentalsagṛheṇa sagṛhābhyām sagṛhaiḥ sagṛhebhiḥ
Dativesagṛhāya sagṛhābhyām sagṛhebhyaḥ
Ablativesagṛhāt sagṛhābhyām sagṛhebhyaḥ
Genitivesagṛhasya sagṛhayoḥ sagṛhāṇām
Locativesagṛhe sagṛhayoḥ sagṛheṣu

Compound sagṛha -

Adverb -sagṛham -sagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria