Declension table of ?saṅgavarjita

Deva

NeuterSingularDualPlural
Nominativesaṅgavarjitam saṅgavarjite saṅgavarjitāni
Vocativesaṅgavarjita saṅgavarjite saṅgavarjitāni
Accusativesaṅgavarjitam saṅgavarjite saṅgavarjitāni
Instrumentalsaṅgavarjitena saṅgavarjitābhyām saṅgavarjitaiḥ
Dativesaṅgavarjitāya saṅgavarjitābhyām saṅgavarjitebhyaḥ
Ablativesaṅgavarjitāt saṅgavarjitābhyām saṅgavarjitebhyaḥ
Genitivesaṅgavarjitasya saṅgavarjitayoḥ saṅgavarjitānām
Locativesaṅgavarjite saṅgavarjitayoḥ saṅgavarjiteṣu

Compound saṅgavarjita -

Adverb -saṅgavarjitam -saṅgavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria