Declension table of ?saṅgarahitā

Deva

FeminineSingularDualPlural
Nominativesaṅgarahitā saṅgarahite saṅgarahitāḥ
Vocativesaṅgarahite saṅgarahite saṅgarahitāḥ
Accusativesaṅgarahitām saṅgarahite saṅgarahitāḥ
Instrumentalsaṅgarahitayā saṅgarahitābhyām saṅgarahitābhiḥ
Dativesaṅgarahitāyai saṅgarahitābhyām saṅgarahitābhyaḥ
Ablativesaṅgarahitāyāḥ saṅgarahitābhyām saṅgarahitābhyaḥ
Genitivesaṅgarahitāyāḥ saṅgarahitayoḥ saṅgarahitānām
Locativesaṅgarahitāyām saṅgarahitayoḥ saṅgarahitāsu

Adverb -saṅgarahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria