Declension table of ?saṅgakarā

Deva

FeminineSingularDualPlural
Nominativesaṅgakarā saṅgakare saṅgakarāḥ
Vocativesaṅgakare saṅgakare saṅgakarāḥ
Accusativesaṅgakarām saṅgakare saṅgakarāḥ
Instrumentalsaṅgakarayā saṅgakarābhyām saṅgakarābhiḥ
Dativesaṅgakarāyai saṅgakarābhyām saṅgakarābhyaḥ
Ablativesaṅgakarāyāḥ saṅgakarābhyām saṅgakarābhyaḥ
Genitivesaṅgakarāyāḥ saṅgakarayoḥ saṅgakarāṇām
Locativesaṅgakarāyām saṅgakarayoḥ saṅgakarāsu

Adverb -saṅgakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria