Declension table of ?saṅgakara

Deva

MasculineSingularDualPlural
Nominativesaṅgakaraḥ saṅgakarau saṅgakarāḥ
Vocativesaṅgakara saṅgakarau saṅgakarāḥ
Accusativesaṅgakaram saṅgakarau saṅgakarān
Instrumentalsaṅgakareṇa saṅgakarābhyām saṅgakaraiḥ saṅgakarebhiḥ
Dativesaṅgakarāya saṅgakarābhyām saṅgakarebhyaḥ
Ablativesaṅgakarāt saṅgakarābhyām saṅgakarebhyaḥ
Genitivesaṅgakarasya saṅgakarayoḥ saṅgakarāṇām
Locativesaṅgakare saṅgakarayoḥ saṅgakareṣu

Compound saṅgakara -

Adverb -saṅgakaram -saṅgakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria