Declension table of ?sadyuvati

Deva

FeminineSingularDualPlural
Nominativesadyuvatiḥ sadyuvatī sadyuvatayaḥ
Vocativesadyuvate sadyuvatī sadyuvatayaḥ
Accusativesadyuvatim sadyuvatī sadyuvatīḥ
Instrumentalsadyuvatyā sadyuvatibhyām sadyuvatibhiḥ
Dativesadyuvatyai sadyuvataye sadyuvatibhyām sadyuvatibhyaḥ
Ablativesadyuvatyāḥ sadyuvateḥ sadyuvatibhyām sadyuvatibhyaḥ
Genitivesadyuvatyāḥ sadyuvateḥ sadyuvatyoḥ sadyuvatīnām
Locativesadyuvatyām sadyuvatau sadyuvatyoḥ sadyuvatiṣu

Compound sadyuvati -

Adverb -sadyuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria