Declension table of ?sadyohata

Deva

NeuterSingularDualPlural
Nominativesadyohatam sadyohate sadyohatāni
Vocativesadyohata sadyohate sadyohatāni
Accusativesadyohatam sadyohate sadyohatāni
Instrumentalsadyohatena sadyohatābhyām sadyohataiḥ
Dativesadyohatāya sadyohatābhyām sadyohatebhyaḥ
Ablativesadyohatāt sadyohatābhyām sadyohatebhyaḥ
Genitivesadyohatasya sadyohatayoḥ sadyohatānām
Locativesadyohate sadyohatayoḥ sadyohateṣu

Compound sadyohata -

Adverb -sadyohatam -sadyohatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria