Declension table of ?sadyogamuktāvalī

Deva

FeminineSingularDualPlural
Nominativesadyogamuktāvalī sadyogamuktāvalyau sadyogamuktāvalyaḥ
Vocativesadyogamuktāvali sadyogamuktāvalyau sadyogamuktāvalyaḥ
Accusativesadyogamuktāvalīm sadyogamuktāvalyau sadyogamuktāvalīḥ
Instrumentalsadyogamuktāvalyā sadyogamuktāvalībhyām sadyogamuktāvalībhiḥ
Dativesadyogamuktāvalyai sadyogamuktāvalībhyām sadyogamuktāvalībhyaḥ
Ablativesadyogamuktāvalyāḥ sadyogamuktāvalībhyām sadyogamuktāvalībhyaḥ
Genitivesadyogamuktāvalyāḥ sadyogamuktāvalyoḥ sadyogamuktāvalīnām
Locativesadyogamuktāvalyām sadyogamuktāvalyoḥ sadyogamuktāvalīṣu

Compound sadyogamuktāvali - sadyogamuktāvalī -

Adverb -sadyogamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria