Declension table of ?sadyastaptā

Deva

FeminineSingularDualPlural
Nominativesadyastaptā sadyastapte sadyastaptāḥ
Vocativesadyastapte sadyastapte sadyastaptāḥ
Accusativesadyastaptām sadyastapte sadyastaptāḥ
Instrumentalsadyastaptayā sadyastaptābhyām sadyastaptābhiḥ
Dativesadyastaptāyai sadyastaptābhyām sadyastaptābhyaḥ
Ablativesadyastaptāyāḥ sadyastaptābhyām sadyastaptābhyaḥ
Genitivesadyastaptāyāḥ sadyastaptayoḥ sadyastaptānām
Locativesadyastaptāyām sadyastaptayoḥ sadyastaptāsu

Adverb -sadyastaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria