Declension table of ?sadyaḥprajñākarī

Deva

FeminineSingularDualPlural
Nominativesadyaḥprajñākarī sadyaḥprajñākaryau sadyaḥprajñākaryaḥ
Vocativesadyaḥprajñākari sadyaḥprajñākaryau sadyaḥprajñākaryaḥ
Accusativesadyaḥprajñākarīm sadyaḥprajñākaryau sadyaḥprajñākarīḥ
Instrumentalsadyaḥprajñākaryā sadyaḥprajñākarībhyām sadyaḥprajñākarībhiḥ
Dativesadyaḥprajñākaryai sadyaḥprajñākarībhyām sadyaḥprajñākarībhyaḥ
Ablativesadyaḥprajñākaryāḥ sadyaḥprajñākarībhyām sadyaḥprajñākarībhyaḥ
Genitivesadyaḥprajñākaryāḥ sadyaḥprajñākaryoḥ sadyaḥprajñākarīṇām
Locativesadyaḥprajñākaryām sadyaḥprajñākaryoḥ sadyaḥprajñākarīṣu

Compound sadyaḥprajñākari - sadyaḥprajñākarī -

Adverb -sadyaḥprajñākari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria