Declension table of ?sadvigarhitā

Deva

FeminineSingularDualPlural
Nominativesadvigarhitā sadvigarhite sadvigarhitāḥ
Vocativesadvigarhite sadvigarhite sadvigarhitāḥ
Accusativesadvigarhitām sadvigarhite sadvigarhitāḥ
Instrumentalsadvigarhitayā sadvigarhitābhyām sadvigarhitābhiḥ
Dativesadvigarhitāyai sadvigarhitābhyām sadvigarhitābhyaḥ
Ablativesadvigarhitāyāḥ sadvigarhitābhyām sadvigarhitābhyaḥ
Genitivesadvigarhitāyāḥ sadvigarhitayoḥ sadvigarhitānām
Locativesadvigarhitāyām sadvigarhitayoḥ sadvigarhitāsu

Adverb -sadvigarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria