Declension table of ?sadvelā

Deva

FeminineSingularDualPlural
Nominativesadvelā sadvele sadvelāḥ
Vocativesadvele sadvele sadvelāḥ
Accusativesadvelām sadvele sadvelāḥ
Instrumentalsadvelayā sadvelābhyām sadvelābhiḥ
Dativesadvelāyai sadvelābhyām sadvelābhyaḥ
Ablativesadvelāyāḥ sadvelābhyām sadvelābhyaḥ
Genitivesadvelāyāḥ sadvelayoḥ sadvelānām
Locativesadvelāyām sadvelayoḥ sadvelāsu

Adverb -sadvelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria